A 959-51 Navākṣarastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/51
Title: Navākṣarastotra
Dimensions: 21 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/316
Remarks:


Reel No. A 959-51 Inventory No.: 46737

Title Navākṣarastotra

Remarks ascribed to the Mahārṇavatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 9.0 cm

Folios 3

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation siddhi. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/316

Manuscript Features

Excerpts

Beginning

oṁ namaḥ śrīsiddhilakṣmyai ||      ||

oṁkārarūpā[ṃ] himaśuddhadehāṃ

pañcānanā[ṃ] pañcadaśāyatākṣīṃ ||

virājamānāṃ daśabhiḥ karābjaiḥ

śrīsiddhilakṣmīm praṇamāmi nittyam || 1 || (fol. 1v1–3)

End

hariharamukhapadmān niḥsṛtaṃ sidddhilakṣmī⟨ḥ⟩-

stavam iva ⟨m⟩atiguhyaṃ rājitaṃ mantrarājaiḥ ||

paṭhati bhuvi sadā yaḥ kṣīṇavitto pi martyaḥ

sa bhavati naranāthaḥ sarvvarājendrasevyaḥ || 10 ||    || (fol. 3r4–3v2)

Colophon

iti śrīmahā[r]ṇavatantre navākṣarastotraḥ ||     ||    ||    ||    ||    ||    ||    ||    ||

yad akṣra[ṃ] pada[ṃ] bhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

kṣantum arhasi me devi kasya vai niścalam manaḥ || 1 ||     ||

kṣamasva jananī(!) kṛpāṃ kuru ||    ||    || (fol. 3v2–5)

Microfilm Details

Reel No. A 959/51

Date of Filming 06-11-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-05-2009

Bibliography